Declension table of ?kīcakasūdana

Deva

MasculineSingularDualPlural
Nominativekīcakasūdanaḥ kīcakasūdanau kīcakasūdanāḥ
Vocativekīcakasūdana kīcakasūdanau kīcakasūdanāḥ
Accusativekīcakasūdanam kīcakasūdanau kīcakasūdanān
Instrumentalkīcakasūdanena kīcakasūdanābhyām kīcakasūdanaiḥ kīcakasūdanebhiḥ
Dativekīcakasūdanāya kīcakasūdanābhyām kīcakasūdanebhyaḥ
Ablativekīcakasūdanāt kīcakasūdanābhyām kīcakasūdanebhyaḥ
Genitivekīcakasūdanasya kīcakasūdanayoḥ kīcakasūdanānām
Locativekīcakasūdane kīcakasūdanayoḥ kīcakasūdaneṣu

Compound kīcakasūdana -

Adverb -kīcakasūdanam -kīcakasūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria