Declension table of ?kīcakabhid

Deva

MasculineSingularDualPlural
Nominativekīcakabhit kīcakabhidau kīcakabhidaḥ
Vocativekīcakabhit kīcakabhidau kīcakabhidaḥ
Accusativekīcakabhidam kīcakabhidau kīcakabhidaḥ
Instrumentalkīcakabhidā kīcakabhidbhyām kīcakabhidbhiḥ
Dativekīcakabhide kīcakabhidbhyām kīcakabhidbhyaḥ
Ablativekīcakabhidaḥ kīcakabhidbhyām kīcakabhidbhyaḥ
Genitivekīcakabhidaḥ kīcakabhidoḥ kīcakabhidām
Locativekīcakabhidi kīcakabhidoḥ kīcakabhitsu

Compound kīcakabhit -

Adverb -kīcakabhit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria