Declension table of kīcaka

Deva

MasculineSingularDualPlural
Nominativekīcakaḥ kīcakau kīcakāḥ
Vocativekīcaka kīcakau kīcakāḥ
Accusativekīcakam kīcakau kīcakān
Instrumentalkīcakena kīcakābhyām kīcakaiḥ kīcakebhiḥ
Dativekīcakāya kīcakābhyām kīcakebhyaḥ
Ablativekīcakāt kīcakābhyām kīcakebhyaḥ
Genitivekīcakasya kīcakayoḥ kīcakānām
Locativekīcake kīcakayoḥ kīcakeṣu

Compound kīcaka -

Adverb -kīcakam -kīcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria