Declension table of ?kīṭaśatru

Deva

MasculineSingularDualPlural
Nominativekīṭaśatruḥ kīṭaśatrū kīṭaśatravaḥ
Vocativekīṭaśatro kīṭaśatrū kīṭaśatravaḥ
Accusativekīṭaśatrum kīṭaśatrū kīṭaśatrūn
Instrumentalkīṭaśatruṇā kīṭaśatrubhyām kīṭaśatrubhiḥ
Dativekīṭaśatrave kīṭaśatrubhyām kīṭaśatrubhyaḥ
Ablativekīṭaśatroḥ kīṭaśatrubhyām kīṭaśatrubhyaḥ
Genitivekīṭaśatroḥ kīṭaśatrvoḥ kīṭaśatrūṇām
Locativekīṭaśatrau kīṭaśatrvoḥ kīṭaśatruṣu

Compound kīṭaśatru -

Adverb -kīṭaśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria