Declension table of ?kīṭapataṅga

Deva

MasculineSingularDualPlural
Nominativekīṭapataṅgaḥ kīṭapataṅgau kīṭapataṅgāḥ
Vocativekīṭapataṅga kīṭapataṅgau kīṭapataṅgāḥ
Accusativekīṭapataṅgam kīṭapataṅgau kīṭapataṅgān
Instrumentalkīṭapataṅgena kīṭapataṅgābhyām kīṭapataṅgaiḥ kīṭapataṅgebhiḥ
Dativekīṭapataṅgāya kīṭapataṅgābhyām kīṭapataṅgebhyaḥ
Ablativekīṭapataṅgāt kīṭapataṅgābhyām kīṭapataṅgebhyaḥ
Genitivekīṭapataṅgasya kīṭapataṅgayoḥ kīṭapataṅgānām
Locativekīṭapataṅge kīṭapataṅgayoḥ kīṭapataṅgeṣu

Compound kīṭapataṅga -

Adverb -kīṭapataṅgam -kīṭapataṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria