Declension table of ?kīṭapakṣodgama

Deva

MasculineSingularDualPlural
Nominativekīṭapakṣodgamaḥ kīṭapakṣodgamau kīṭapakṣodgamāḥ
Vocativekīṭapakṣodgama kīṭapakṣodgamau kīṭapakṣodgamāḥ
Accusativekīṭapakṣodgamam kīṭapakṣodgamau kīṭapakṣodgamān
Instrumentalkīṭapakṣodgamena kīṭapakṣodgamābhyām kīṭapakṣodgamaiḥ kīṭapakṣodgamebhiḥ
Dativekīṭapakṣodgamāya kīṭapakṣodgamābhyām kīṭapakṣodgamebhyaḥ
Ablativekīṭapakṣodgamāt kīṭapakṣodgamābhyām kīṭapakṣodgamebhyaḥ
Genitivekīṭapakṣodgamasya kīṭapakṣodgamayoḥ kīṭapakṣodgamānām
Locativekīṭapakṣodgame kīṭapakṣodgamayoḥ kīṭapakṣodgameṣu

Compound kīṭapakṣodgama -

Adverb -kīṭapakṣodgamam -kīṭapakṣodgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria