Declension table of ?kīṭapakṣodbhava

Deva

MasculineSingularDualPlural
Nominativekīṭapakṣodbhavaḥ kīṭapakṣodbhavau kīṭapakṣodbhavāḥ
Vocativekīṭapakṣodbhava kīṭapakṣodbhavau kīṭapakṣodbhavāḥ
Accusativekīṭapakṣodbhavam kīṭapakṣodbhavau kīṭapakṣodbhavān
Instrumentalkīṭapakṣodbhavena kīṭapakṣodbhavābhyām kīṭapakṣodbhavaiḥ kīṭapakṣodbhavebhiḥ
Dativekīṭapakṣodbhavāya kīṭapakṣodbhavābhyām kīṭapakṣodbhavebhyaḥ
Ablativekīṭapakṣodbhavāt kīṭapakṣodbhavābhyām kīṭapakṣodbhavebhyaḥ
Genitivekīṭapakṣodbhavasya kīṭapakṣodbhavayoḥ kīṭapakṣodbhavānām
Locativekīṭapakṣodbhave kīṭapakṣodbhavayoḥ kīṭapakṣodbhaveṣu

Compound kīṭapakṣodbhava -

Adverb -kīṭapakṣodbhavam -kīṭapakṣodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria