Declension table of ?kīṭaka

Deva

MasculineSingularDualPlural
Nominativekīṭakaḥ kīṭakau kīṭakāḥ
Vocativekīṭaka kīṭakau kīṭakāḥ
Accusativekīṭakam kīṭakau kīṭakān
Instrumentalkīṭakena kīṭakābhyām kīṭakaiḥ kīṭakebhiḥ
Dativekīṭakāya kīṭakābhyām kīṭakebhyaḥ
Ablativekīṭakāt kīṭakābhyām kīṭakebhyaḥ
Genitivekīṭakasya kīṭakayoḥ kīṭakānām
Locativekīṭake kīṭakayoḥ kīṭakeṣu

Compound kīṭaka -

Adverb -kīṭakam -kīṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria