Declension table of ?kīṭagardabhaka

Deva

MasculineSingularDualPlural
Nominativekīṭagardabhakaḥ kīṭagardabhakau kīṭagardabhakāḥ
Vocativekīṭagardabhaka kīṭagardabhakau kīṭagardabhakāḥ
Accusativekīṭagardabhakam kīṭagardabhakau kīṭagardabhakān
Instrumentalkīṭagardabhakena kīṭagardabhakābhyām kīṭagardabhakaiḥ kīṭagardabhakebhiḥ
Dativekīṭagardabhakāya kīṭagardabhakābhyām kīṭagardabhakebhyaḥ
Ablativekīṭagardabhakāt kīṭagardabhakābhyām kīṭagardabhakebhyaḥ
Genitivekīṭagardabhakasya kīṭagardabhakayoḥ kīṭagardabhakānām
Locativekīṭagardabhake kīṭagardabhakayoḥ kīṭagardabhakeṣu

Compound kīṭagardabhaka -

Adverb -kīṭagardabhakam -kīṭagardabhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria