Declension table of ?kiṅkiṇikā

Deva

FeminineSingularDualPlural
Nominativekiṅkiṇikā kiṅkiṇike kiṅkiṇikāḥ
Vocativekiṅkiṇike kiṅkiṇike kiṅkiṇikāḥ
Accusativekiṅkiṇikām kiṅkiṇike kiṅkiṇikāḥ
Instrumentalkiṅkiṇikayā kiṅkiṇikābhyām kiṅkiṇikābhiḥ
Dativekiṅkiṇikāyai kiṅkiṇikābhyām kiṅkiṇikābhyaḥ
Ablativekiṅkiṇikāyāḥ kiṅkiṇikābhyām kiṅkiṇikābhyaḥ
Genitivekiṅkiṇikāyāḥ kiṅkiṇikayoḥ kiṅkiṇikānām
Locativekiṅkiṇikāyām kiṅkiṇikayoḥ kiṅkiṇikāsu

Adverb -kiṅkiṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria