Declension table of ?kiṅkiṇīkāśrama

Deva

MasculineSingularDualPlural
Nominativekiṅkiṇīkāśramaḥ kiṅkiṇīkāśramau kiṅkiṇīkāśramāḥ
Vocativekiṅkiṇīkāśrama kiṅkiṇīkāśramau kiṅkiṇīkāśramāḥ
Accusativekiṅkiṇīkāśramam kiṅkiṇīkāśramau kiṅkiṇīkāśramān
Instrumentalkiṅkiṇīkāśrameṇa kiṅkiṇīkāśramābhyām kiṅkiṇīkāśramaiḥ kiṅkiṇīkāśramebhiḥ
Dativekiṅkiṇīkāśramāya kiṅkiṇīkāśramābhyām kiṅkiṇīkāśramebhyaḥ
Ablativekiṅkiṇīkāśramāt kiṅkiṇīkāśramābhyām kiṅkiṇīkāśramebhyaḥ
Genitivekiṅkiṇīkāśramasya kiṅkiṇīkāśramayoḥ kiṅkiṇīkāśramāṇām
Locativekiṅkiṇīkāśrame kiṅkiṇīkāśramayoḥ kiṅkiṇīkāśrameṣu

Compound kiṅkiṇīkāśrama -

Adverb -kiṅkiṇīkāśramam -kiṅkiṇīkāśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria