Declension table of ?kiṅkiṇa

Deva

MasculineSingularDualPlural
Nominativekiṅkiṇaḥ kiṅkiṇau kiṅkiṇāḥ
Vocativekiṅkiṇa kiṅkiṇau kiṅkiṇāḥ
Accusativekiṅkiṇam kiṅkiṇau kiṅkiṇān
Instrumentalkiṅkiṇena kiṅkiṇābhyām kiṅkiṇaiḥ kiṅkiṇebhiḥ
Dativekiṅkiṇāya kiṅkiṇābhyām kiṅkiṇebhyaḥ
Ablativekiṅkiṇāt kiṅkiṇābhyām kiṅkiṇebhyaḥ
Genitivekiṅkiṇasya kiṅkiṇayoḥ kiṅkiṇānām
Locativekiṅkiṇe kiṅkiṇayoḥ kiṅkiṇeṣu

Compound kiṅkiṇa -

Adverb -kiṅkiṇam -kiṅkiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria