Declension table of ?kiṭimūlābha

Deva

MasculineSingularDualPlural
Nominativekiṭimūlābhaḥ kiṭimūlābhau kiṭimūlābhāḥ
Vocativekiṭimūlābha kiṭimūlābhau kiṭimūlābhāḥ
Accusativekiṭimūlābham kiṭimūlābhau kiṭimūlābhān
Instrumentalkiṭimūlābhena kiṭimūlābhābhyām kiṭimūlābhaiḥ kiṭimūlābhebhiḥ
Dativekiṭimūlābhāya kiṭimūlābhābhyām kiṭimūlābhebhyaḥ
Ablativekiṭimūlābhāt kiṭimūlābhābhyām kiṭimūlābhebhyaḥ
Genitivekiṭimūlābhasya kiṭimūlābhayoḥ kiṭimūlābhānām
Locativekiṭimūlābhe kiṭimūlābhayoḥ kiṭimūlābheṣu

Compound kiṭimūlābha -

Adverb -kiṭimūlābham -kiṭimūlābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria