Declension table of ?kiṭa

Deva

MasculineSingularDualPlural
Nominativekiṭaḥ kiṭau kiṭāḥ
Vocativekiṭa kiṭau kiṭāḥ
Accusativekiṭam kiṭau kiṭān
Instrumentalkiṭena kiṭābhyām kiṭaiḥ kiṭebhiḥ
Dativekiṭāya kiṭābhyām kiṭebhyaḥ
Ablativekiṭāt kiṭābhyām kiṭebhyaḥ
Genitivekiṭasya kiṭayoḥ kiṭānām
Locativekiṭe kiṭayoḥ kiṭeṣu

Compound kiṭa -

Adverb -kiṭam -kiṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria