Declension table of ?kiṭṭavarjita

Deva

NeuterSingularDualPlural
Nominativekiṭṭavarjitam kiṭṭavarjite kiṭṭavarjitāni
Vocativekiṭṭavarjita kiṭṭavarjite kiṭṭavarjitāni
Accusativekiṭṭavarjitam kiṭṭavarjite kiṭṭavarjitāni
Instrumentalkiṭṭavarjitena kiṭṭavarjitābhyām kiṭṭavarjitaiḥ
Dativekiṭṭavarjitāya kiṭṭavarjitābhyām kiṭṭavarjitebhyaḥ
Ablativekiṭṭavarjitāt kiṭṭavarjitābhyām kiṭṭavarjitebhyaḥ
Genitivekiṭṭavarjitasya kiṭṭavarjitayoḥ kiṭṭavarjitānām
Locativekiṭṭavarjite kiṭṭavarjitayoḥ kiṭṭavarjiteṣu

Compound kiṭṭavarjita -

Adverb -kiṭṭavarjitam -kiṭṭavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria