Declension table of ?kiṭṭa

Deva

NeuterSingularDualPlural
Nominativekiṭṭam kiṭṭe kiṭṭāni
Vocativekiṭṭa kiṭṭe kiṭṭāni
Accusativekiṭṭam kiṭṭe kiṭṭāni
Instrumentalkiṭṭena kiṭṭābhyām kiṭṭaiḥ
Dativekiṭṭāya kiṭṭābhyām kiṭṭebhyaḥ
Ablativekiṭṭāt kiṭṭābhyām kiṭṭebhyaḥ
Genitivekiṭṭasya kiṭṭayoḥ kiṭṭānām
Locativekiṭṭe kiṭṭayoḥ kiṭṭeṣu

Compound kiṭṭa -

Adverb -kiṭṭam -kiṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria