Declension table of ?kiṣkuparvan

Deva

MasculineSingularDualPlural
Nominativekiṣkuparvā kiṣkuparvāṇau kiṣkuparvāṇaḥ
Vocativekiṣkuparvan kiṣkuparvāṇau kiṣkuparvāṇaḥ
Accusativekiṣkuparvāṇam kiṣkuparvāṇau kiṣkuparvaṇaḥ
Instrumentalkiṣkuparvaṇā kiṣkuparvabhyām kiṣkuparvabhiḥ
Dativekiṣkuparvaṇe kiṣkuparvabhyām kiṣkuparvabhyaḥ
Ablativekiṣkuparvaṇaḥ kiṣkuparvabhyām kiṣkuparvabhyaḥ
Genitivekiṣkuparvaṇaḥ kiṣkuparvaṇoḥ kiṣkuparvaṇām
Locativekiṣkuparvaṇi kiṣkuparvaṇoḥ kiṣkuparvasu

Compound kiṣkuparva -

Adverb -kiṣkuparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria