Declension table of ?kiṣku

Deva

MasculineSingularDualPlural
Nominativekiṣkuḥ kiṣkū kiṣkavaḥ
Vocativekiṣko kiṣkū kiṣkavaḥ
Accusativekiṣkum kiṣkū kiṣkūn
Instrumentalkiṣkuṇā kiṣkubhyām kiṣkubhiḥ
Dativekiṣkave kiṣkubhyām kiṣkubhyaḥ
Ablativekiṣkoḥ kiṣkubhyām kiṣkubhyaḥ
Genitivekiṣkoḥ kiṣkvoḥ kiṣkūṇām
Locativekiṣkau kiṣkvoḥ kiṣkuṣu

Compound kiṣku -

Adverb -kiṣku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria