Declension table of kiṣkindhākāṇḍa

Deva

NeuterSingularDualPlural
Nominativekiṣkindhākāṇḍam kiṣkindhākāṇḍe kiṣkindhākāṇḍāni
Vocativekiṣkindhākāṇḍa kiṣkindhākāṇḍe kiṣkindhākāṇḍāni
Accusativekiṣkindhākāṇḍam kiṣkindhākāṇḍe kiṣkindhākāṇḍāni
Instrumentalkiṣkindhākāṇḍena kiṣkindhākāṇḍābhyām kiṣkindhākāṇḍaiḥ
Dativekiṣkindhākāṇḍāya kiṣkindhākāṇḍābhyām kiṣkindhākāṇḍebhyaḥ
Ablativekiṣkindhākāṇḍāt kiṣkindhākāṇḍābhyām kiṣkindhākāṇḍebhyaḥ
Genitivekiṣkindhākāṇḍasya kiṣkindhākāṇḍayoḥ kiṣkindhākāṇḍānām
Locativekiṣkindhākāṇḍe kiṣkindhākāṇḍayoḥ kiṣkindhākāṇḍeṣu

Compound kiṣkindhākāṇḍa -

Adverb -kiṣkindhākāṇḍam -kiṣkindhākāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria