Declension table of ?kiṣkindhādhipa

Deva

MasculineSingularDualPlural
Nominativekiṣkindhādhipaḥ kiṣkindhādhipau kiṣkindhādhipāḥ
Vocativekiṣkindhādhipa kiṣkindhādhipau kiṣkindhādhipāḥ
Accusativekiṣkindhādhipam kiṣkindhādhipau kiṣkindhādhipān
Instrumentalkiṣkindhādhipena kiṣkindhādhipābhyām kiṣkindhādhipaiḥ kiṣkindhādhipebhiḥ
Dativekiṣkindhādhipāya kiṣkindhādhipābhyām kiṣkindhādhipebhyaḥ
Ablativekiṣkindhādhipāt kiṣkindhādhipābhyām kiṣkindhādhipebhyaḥ
Genitivekiṣkindhādhipasya kiṣkindhādhipayoḥ kiṣkindhādhipānām
Locativekiṣkindhādhipe kiṣkindhādhipayoḥ kiṣkindhādhipeṣu

Compound kiṣkindhādhipa -

Adverb -kiṣkindhādhipam -kiṣkindhādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria