Declension table of ?kiṇajātā

Deva

FeminineSingularDualPlural
Nominativekiṇajātā kiṇajāte kiṇajātāḥ
Vocativekiṇajāte kiṇajāte kiṇajātāḥ
Accusativekiṇajātām kiṇajāte kiṇajātāḥ
Instrumentalkiṇajātayā kiṇajātābhyām kiṇajātābhiḥ
Dativekiṇajātāyai kiṇajātābhyām kiṇajātābhyaḥ
Ablativekiṇajātāyāḥ kiṇajātābhyām kiṇajātābhyaḥ
Genitivekiṇajātāyāḥ kiṇajātayoḥ kiṇajātānām
Locativekiṇajātāyām kiṇajātayoḥ kiṇajātāsu

Adverb -kiṇajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria