Declension table of ?kiṃśāru

Deva

NeuterSingularDualPlural
Nominativekiṃśāru kiṃśāruṇī kiṃśārūṇi
Vocativekiṃśāru kiṃśāruṇī kiṃśārūṇi
Accusativekiṃśāru kiṃśāruṇī kiṃśārūṇi
Instrumentalkiṃśāruṇā kiṃśārubhyām kiṃśārubhiḥ
Dativekiṃśāruṇe kiṃśārubhyām kiṃśārubhyaḥ
Ablativekiṃśāruṇaḥ kiṃśārubhyām kiṃśārubhyaḥ
Genitivekiṃśāruṇaḥ kiṃśāruṇoḥ kiṃśārūṇām
Locativekiṃśāruṇi kiṃśāruṇoḥ kiṃśāruṣu

Compound kiṃśāru -

Adverb -kiṃśāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria