Declension table of ?kiṃvyāpāra

Deva

MasculineSingularDualPlural
Nominativekiṃvyāpāraḥ kiṃvyāpārau kiṃvyāpārāḥ
Vocativekiṃvyāpāra kiṃvyāpārau kiṃvyāpārāḥ
Accusativekiṃvyāpāram kiṃvyāpārau kiṃvyāpārān
Instrumentalkiṃvyāpāreṇa kiṃvyāpārābhyām kiṃvyāpāraiḥ kiṃvyāpārebhiḥ
Dativekiṃvyāpārāya kiṃvyāpārābhyām kiṃvyāpārebhyaḥ
Ablativekiṃvyāpārāt kiṃvyāpārābhyām kiṃvyāpārebhyaḥ
Genitivekiṃvyāpārasya kiṃvyāpārayoḥ kiṃvyāpārāṇām
Locativekiṃvyāpāre kiṃvyāpārayoḥ kiṃvyāpāreṣu

Compound kiṃvyāpāra -

Adverb -kiṃvyāpāram -kiṃvyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria