Declension table of ?kiṃviśeṣaṇā

Deva

FeminineSingularDualPlural
Nominativekiṃviśeṣaṇā kiṃviśeṣaṇe kiṃviśeṣaṇāḥ
Vocativekiṃviśeṣaṇe kiṃviśeṣaṇe kiṃviśeṣaṇāḥ
Accusativekiṃviśeṣaṇām kiṃviśeṣaṇe kiṃviśeṣaṇāḥ
Instrumentalkiṃviśeṣaṇayā kiṃviśeṣaṇābhyām kiṃviśeṣaṇābhiḥ
Dativekiṃviśeṣaṇāyai kiṃviśeṣaṇābhyām kiṃviśeṣaṇābhyaḥ
Ablativekiṃviśeṣaṇāyāḥ kiṃviśeṣaṇābhyām kiṃviśeṣaṇābhyaḥ
Genitivekiṃviśeṣaṇāyāḥ kiṃviśeṣaṇayoḥ kiṃviśeṣaṇānām
Locativekiṃviśeṣaṇāyām kiṃviśeṣaṇayoḥ kiṃviśeṣaṇāsu

Adverb -kiṃviśeṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria