Declension table of ?kiṃvidya

Deva

NeuterSingularDualPlural
Nominativekiṃvidyam kiṃvidye kiṃvidyāni
Vocativekiṃvidya kiṃvidye kiṃvidyāni
Accusativekiṃvidyam kiṃvidye kiṃvidyāni
Instrumentalkiṃvidyena kiṃvidyābhyām kiṃvidyaiḥ
Dativekiṃvidyāya kiṃvidyābhyām kiṃvidyebhyaḥ
Ablativekiṃvidyāt kiṃvidyābhyām kiṃvidyebhyaḥ
Genitivekiṃvidyasya kiṃvidyayoḥ kiṃvidyānām
Locativekiṃvidye kiṃvidyayoḥ kiṃvidyeṣu

Compound kiṃvidya -

Adverb -kiṃvidyam -kiṃvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria