Declension table of ?kiṃvidya

Deva

MasculineSingularDualPlural
Nominativekiṃvidyaḥ kiṃvidyau kiṃvidyāḥ
Vocativekiṃvidya kiṃvidyau kiṃvidyāḥ
Accusativekiṃvidyam kiṃvidyau kiṃvidyān
Instrumentalkiṃvidyena kiṃvidyābhyām kiṃvidyaiḥ kiṃvidyebhiḥ
Dativekiṃvidyāya kiṃvidyābhyām kiṃvidyebhyaḥ
Ablativekiṃvidyāt kiṃvidyābhyām kiṃvidyebhyaḥ
Genitivekiṃvidyasya kiṃvidyayoḥ kiṃvidyānām
Locativekiṃvidye kiṃvidyayoḥ kiṃvidyeṣu

Compound kiṃvidya -

Adverb -kiṃvidyam -kiṃvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria