Declension table of ?kiṃvibhāga

Deva

MasculineSingularDualPlural
Nominativekiṃvibhāgaḥ kiṃvibhāgau kiṃvibhāgāḥ
Vocativekiṃvibhāga kiṃvibhāgau kiṃvibhāgāḥ
Accusativekiṃvibhāgam kiṃvibhāgau kiṃvibhāgān
Instrumentalkiṃvibhāgena kiṃvibhāgābhyām kiṃvibhāgaiḥ kiṃvibhāgebhiḥ
Dativekiṃvibhāgāya kiṃvibhāgābhyām kiṃvibhāgebhyaḥ
Ablativekiṃvibhāgāt kiṃvibhāgābhyām kiṃvibhāgebhyaḥ
Genitivekiṃvibhāgasya kiṃvibhāgayoḥ kiṃvibhāgānām
Locativekiṃvibhāge kiṃvibhāgayoḥ kiṃvibhāgeṣu

Compound kiṃvibhāga -

Adverb -kiṃvibhāgam -kiṃvibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria