Declension table of ?kiṃviṣayakā

Deva

FeminineSingularDualPlural
Nominativekiṃviṣayakā kiṃviṣayake kiṃviṣayakāḥ
Vocativekiṃviṣayake kiṃviṣayake kiṃviṣayakāḥ
Accusativekiṃviṣayakām kiṃviṣayake kiṃviṣayakāḥ
Instrumentalkiṃviṣayakayā kiṃviṣayakābhyām kiṃviṣayakābhiḥ
Dativekiṃviṣayakāyai kiṃviṣayakābhyām kiṃviṣayakābhyaḥ
Ablativekiṃviṣayakāyāḥ kiṃviṣayakābhyām kiṃviṣayakābhyaḥ
Genitivekiṃviṣayakāyāḥ kiṃviṣayakayoḥ kiṃviṣayakāṇām
Locativekiṃviṣayakāyām kiṃviṣayakayoḥ kiṃviṣayakāsu

Adverb -kiṃviṣayakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria