Declension table of kiṃvat

Deva

MasculineSingularDualPlural
Nominativekiṃvān kiṃvantau kiṃvantaḥ
Vocativekiṃvan kiṃvantau kiṃvantaḥ
Accusativekiṃvantam kiṃvantau kiṃvataḥ
Instrumentalkiṃvatā kiṃvadbhyām kiṃvadbhiḥ
Dativekiṃvate kiṃvadbhyām kiṃvadbhyaḥ
Ablativekiṃvataḥ kiṃvadbhyām kiṃvadbhyaḥ
Genitivekiṃvataḥ kiṃvatoḥ kiṃvatām
Locativekiṃvati kiṃvatoḥ kiṃvatsu

Compound kiṃvat -

Adverb -kiṃvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria