Declension table of ?kiṃvarāṭaka

Deva

MasculineSingularDualPlural
Nominativekiṃvarāṭakaḥ kiṃvarāṭakau kiṃvarāṭakāḥ
Vocativekiṃvarāṭaka kiṃvarāṭakau kiṃvarāṭakāḥ
Accusativekiṃvarāṭakam kiṃvarāṭakau kiṃvarāṭakān
Instrumentalkiṃvarāṭakena kiṃvarāṭakābhyām kiṃvarāṭakaiḥ kiṃvarāṭakebhiḥ
Dativekiṃvarāṭakāya kiṃvarāṭakābhyām kiṃvarāṭakebhyaḥ
Ablativekiṃvarāṭakāt kiṃvarāṭakābhyām kiṃvarāṭakebhyaḥ
Genitivekiṃvarāṭakasya kiṃvarāṭakayoḥ kiṃvarāṭakānām
Locativekiṃvarāṭake kiṃvarāṭakayoḥ kiṃvarāṭakeṣu

Compound kiṃvarāṭaka -

Adverb -kiṃvarāṭakam -kiṃvarāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria