Declension table of ?kiṃsvarūpa

Deva

MasculineSingularDualPlural
Nominativekiṃsvarūpaḥ kiṃsvarūpau kiṃsvarūpāḥ
Vocativekiṃsvarūpa kiṃsvarūpau kiṃsvarūpāḥ
Accusativekiṃsvarūpam kiṃsvarūpau kiṃsvarūpān
Instrumentalkiṃsvarūpeṇa kiṃsvarūpābhyām kiṃsvarūpaiḥ kiṃsvarūpebhiḥ
Dativekiṃsvarūpāya kiṃsvarūpābhyām kiṃsvarūpebhyaḥ
Ablativekiṃsvarūpāt kiṃsvarūpābhyām kiṃsvarūpebhyaḥ
Genitivekiṃsvarūpasya kiṃsvarūpayoḥ kiṃsvarūpāṇām
Locativekiṃsvarūpe kiṃsvarūpayoḥ kiṃsvarūpeṣu

Compound kiṃsvarūpa -

Adverb -kiṃsvarūpam -kiṃsvarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria