Declension table of ?kiṃsa

Deva

NeuterSingularDualPlural
Nominativekiṃsam kiṃse kiṃsāni
Vocativekiṃsa kiṃse kiṃsāni
Accusativekiṃsam kiṃse kiṃsāni
Instrumentalkiṃsena kiṃsābhyām kiṃsaiḥ
Dativekiṃsāya kiṃsābhyām kiṃsebhyaḥ
Ablativekiṃsāt kiṃsābhyām kiṃsebhyaḥ
Genitivekiṃsasya kiṃsayoḥ kiṃsānām
Locativekiṃse kiṃsayoḥ kiṃseṣu

Compound kiṃsa -

Adverb -kiṃsam -kiṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria