Declension table of kinnaravarṣa

Deva

MasculineSingularDualPlural
Nominativekinnaravarṣaḥ kinnaravarṣau kinnaravarṣāḥ
Vocativekinnaravarṣa kinnaravarṣau kinnaravarṣāḥ
Accusativekinnaravarṣam kinnaravarṣau kinnaravarṣān
Instrumentalkinnaravarṣeṇa kinnaravarṣābhyām kinnaravarṣaiḥ kinnaravarṣebhiḥ
Dativekinnaravarṣāya kinnaravarṣābhyām kinnaravarṣebhyaḥ
Ablativekinnaravarṣāt kinnaravarṣābhyām kinnaravarṣebhyaḥ
Genitivekinnaravarṣasya kinnaravarṣayoḥ kinnaravarṣāṇām
Locativekinnaravarṣe kinnaravarṣayoḥ kinnaravarṣeṣu

Compound kinnaravarṣa -

Adverb -kinnaravarṣam -kinnaravarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria