Declension table of ?kinnarakaṇṭhā

Deva

FeminineSingularDualPlural
Nominativekinnarakaṇṭhā kinnarakaṇṭhe kinnarakaṇṭhāḥ
Vocativekinnarakaṇṭhe kinnarakaṇṭhe kinnarakaṇṭhāḥ
Accusativekinnarakaṇṭhām kinnarakaṇṭhe kinnarakaṇṭhāḥ
Instrumentalkinnarakaṇṭhayā kinnarakaṇṭhābhyām kinnarakaṇṭhābhiḥ
Dativekinnarakaṇṭhāyai kinnarakaṇṭhābhyām kinnarakaṇṭhābhyaḥ
Ablativekinnarakaṇṭhāyāḥ kinnarakaṇṭhābhyām kinnarakaṇṭhābhyaḥ
Genitivekinnarakaṇṭhāyāḥ kinnarakaṇṭhayoḥ kinnarakaṇṭhānām
Locativekinnarakaṇṭhāyām kinnarakaṇṭhayoḥ kinnarakaṇṭhāsu

Adverb -kinnarakaṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria