Declension table of ?kinnarakaṇṭha

Deva

NeuterSingularDualPlural
Nominativekinnarakaṇṭham kinnarakaṇṭhe kinnarakaṇṭhāni
Vocativekinnarakaṇṭha kinnarakaṇṭhe kinnarakaṇṭhāni
Accusativekinnarakaṇṭham kinnarakaṇṭhe kinnarakaṇṭhāni
Instrumentalkinnarakaṇṭhena kinnarakaṇṭhābhyām kinnarakaṇṭhaiḥ
Dativekinnarakaṇṭhāya kinnarakaṇṭhābhyām kinnarakaṇṭhebhyaḥ
Ablativekinnarakaṇṭhāt kinnarakaṇṭhābhyām kinnarakaṇṭhebhyaḥ
Genitivekinnarakaṇṭhasya kinnarakaṇṭhayoḥ kinnarakaṇṭhānām
Locativekinnarakaṇṭhe kinnarakaṇṭhayoḥ kinnarakaṇṭheṣu

Compound kinnarakaṇṭha -

Adverb -kinnarakaṇṭham -kinnarakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria