Declension table of ?kinnāmaka

Deva

MasculineSingularDualPlural
Nominativekinnāmakaḥ kinnāmakau kinnāmakāḥ
Vocativekinnāmaka kinnāmakau kinnāmakāḥ
Accusativekinnāmakam kinnāmakau kinnāmakān
Instrumentalkinnāmakena kinnāmakābhyām kinnāmakaiḥ kinnāmakebhiḥ
Dativekinnāmakāya kinnāmakābhyām kinnāmakebhyaḥ
Ablativekinnāmakāt kinnāmakābhyām kinnāmakebhyaḥ
Genitivekinnāmakasya kinnāmakayoḥ kinnāmakānām
Locativekinnāmake kinnāmakayoḥ kinnāmakeṣu

Compound kinnāmaka -

Adverb -kinnāmakam -kinnāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria