Declension table of ?kinnāmadheya

Deva

MasculineSingularDualPlural
Nominativekinnāmadheyaḥ kinnāmadheyau kinnāmadheyāḥ
Vocativekinnāmadheya kinnāmadheyau kinnāmadheyāḥ
Accusativekinnāmadheyam kinnāmadheyau kinnāmadheyān
Instrumentalkinnāmadheyena kinnāmadheyābhyām kinnāmadheyaiḥ kinnāmadheyebhiḥ
Dativekinnāmadheyāya kinnāmadheyābhyām kinnāmadheyebhyaḥ
Ablativekinnāmadheyāt kinnāmadheyābhyām kinnāmadheyebhyaḥ
Genitivekinnāmadheyasya kinnāmadheyayoḥ kinnāmadheyānām
Locativekinnāmadheye kinnāmadheyayoḥ kinnāmadheyeṣu

Compound kinnāmadheya -

Adverb -kinnāmadheyam -kinnāmadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria