Declension table of ?kiṃlakṣaṇakā

Deva

FeminineSingularDualPlural
Nominativekiṃlakṣaṇakā kiṃlakṣaṇake kiṃlakṣaṇakāḥ
Vocativekiṃlakṣaṇake kiṃlakṣaṇake kiṃlakṣaṇakāḥ
Accusativekiṃlakṣaṇakām kiṃlakṣaṇake kiṃlakṣaṇakāḥ
Instrumentalkiṃlakṣaṇakayā kiṃlakṣaṇakābhyām kiṃlakṣaṇakābhiḥ
Dativekiṃlakṣaṇakāyai kiṃlakṣaṇakābhyām kiṃlakṣaṇakābhyaḥ
Ablativekiṃlakṣaṇakāyāḥ kiṃlakṣaṇakābhyām kiṃlakṣaṇakābhyaḥ
Genitivekiṃlakṣaṇakāyāḥ kiṃlakṣaṇakayoḥ kiṃlakṣaṇakānām
Locativekiṃlakṣaṇakāyām kiṃlakṣaṇakayoḥ kiṃlakṣaṇakāsu

Adverb -kiṃlakṣaṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria