Declension table of ?kiṃlakṣaṇaka

Deva

MasculineSingularDualPlural
Nominativekiṃlakṣaṇakaḥ kiṃlakṣaṇakau kiṃlakṣaṇakāḥ
Vocativekiṃlakṣaṇaka kiṃlakṣaṇakau kiṃlakṣaṇakāḥ
Accusativekiṃlakṣaṇakam kiṃlakṣaṇakau kiṃlakṣaṇakān
Instrumentalkiṃlakṣaṇakena kiṃlakṣaṇakābhyām kiṃlakṣaṇakaiḥ kiṃlakṣaṇakebhiḥ
Dativekiṃlakṣaṇakāya kiṃlakṣaṇakābhyām kiṃlakṣaṇakebhyaḥ
Ablativekiṃlakṣaṇakāt kiṃlakṣaṇakābhyām kiṃlakṣaṇakebhyaḥ
Genitivekiṃlakṣaṇakasya kiṃlakṣaṇakayoḥ kiṃlakṣaṇakānām
Locativekiṃlakṣaṇake kiṃlakṣaṇakayoḥ kiṃlakṣaṇakeṣu

Compound kiṃlakṣaṇaka -

Adverb -kiṃlakṣaṇakam -kiṃlakṣaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria