Declension table of ?kiṅkartavyatā

Deva

FeminineSingularDualPlural
Nominativekiṅkartavyatā kiṅkartavyate kiṅkartavyatāḥ
Vocativekiṅkartavyate kiṅkartavyate kiṅkartavyatāḥ
Accusativekiṅkartavyatām kiṅkartavyate kiṅkartavyatāḥ
Instrumentalkiṅkartavyatayā kiṅkartavyatābhyām kiṅkartavyatābhiḥ
Dativekiṅkartavyatāyai kiṅkartavyatābhyām kiṅkartavyatābhyaḥ
Ablativekiṅkartavyatāyāḥ kiṅkartavyatābhyām kiṅkartavyatābhyaḥ
Genitivekiṅkartavyatāyāḥ kiṅkartavyatayoḥ kiṅkartavyatānām
Locativekiṅkartavyatāyām kiṅkartavyatayoḥ kiṅkartavyatāsu

Adverb -kiṅkartavyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria