Declension table of ?kiṅkarman

Deva

MasculineSingularDualPlural
Nominativekiṅkarmā kiṅkarmāṇau kiṅkarmāṇaḥ
Vocativekiṅkarman kiṅkarmāṇau kiṅkarmāṇaḥ
Accusativekiṅkarmāṇam kiṅkarmāṇau kiṅkarmaṇaḥ
Instrumentalkiṅkarmaṇā kiṅkarmabhyām kiṅkarmabhiḥ
Dativekiṅkarmaṇe kiṅkarmabhyām kiṅkarmabhyaḥ
Ablativekiṅkarmaṇaḥ kiṅkarmabhyām kiṅkarmabhyaḥ
Genitivekiṅkarmaṇaḥ kiṅkarmaṇoḥ kiṅkarmaṇām
Locativekiṅkarmaṇi kiṅkarmaṇoḥ kiṅkarmasu

Compound kiṅkarma -

Adverb -kiṅkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria