Declension table of ?kiṅkaratva

Deva

NeuterSingularDualPlural
Nominativekiṅkaratvam kiṅkaratve kiṅkaratvāni
Vocativekiṅkaratva kiṅkaratve kiṅkaratvāni
Accusativekiṅkaratvam kiṅkaratve kiṅkaratvāni
Instrumentalkiṅkaratvena kiṅkaratvābhyām kiṅkaratvaiḥ
Dativekiṅkaratvāya kiṅkaratvābhyām kiṅkaratvebhyaḥ
Ablativekiṅkaratvāt kiṅkaratvābhyām kiṅkaratvebhyaḥ
Genitivekiṅkaratvasya kiṅkaratvayoḥ kiṅkaratvānām
Locativekiṅkaratve kiṅkaratvayoḥ kiṅkaratveṣu

Compound kiṅkaratva -

Adverb -kiṅkaratvam -kiṅkaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria