Declension table of ?kiṅkarapāṇi

Deva

NeuterSingularDualPlural
Nominativekiṅkarapāṇi kiṅkarapāṇinī kiṅkarapāṇīni
Vocativekiṅkarapāṇi kiṅkarapāṇinī kiṅkarapāṇīni
Accusativekiṅkarapāṇi kiṅkarapāṇinī kiṅkarapāṇīni
Instrumentalkiṅkarapāṇinā kiṅkarapāṇibhyām kiṅkarapāṇibhiḥ
Dativekiṅkarapāṇine kiṅkarapāṇibhyām kiṅkarapāṇibhyaḥ
Ablativekiṅkarapāṇinaḥ kiṅkarapāṇibhyām kiṅkarapāṇibhyaḥ
Genitivekiṅkarapāṇinaḥ kiṅkarapāṇinoḥ kiṅkarapāṇīnām
Locativekiṅkarapāṇini kiṅkarapāṇinoḥ kiṅkarapāṇiṣu

Compound kiṅkarapāṇi -

Adverb -kiṅkarapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria