Declension table of ?kiṅkāryatā

Deva

FeminineSingularDualPlural
Nominativekiṅkāryatā kiṅkāryate kiṅkāryatāḥ
Vocativekiṅkāryate kiṅkāryate kiṅkāryatāḥ
Accusativekiṅkāryatām kiṅkāryate kiṅkāryatāḥ
Instrumentalkiṅkāryatayā kiṅkāryatābhyām kiṅkāryatābhiḥ
Dativekiṅkāryatāyai kiṅkāryatābhyām kiṅkāryatābhyaḥ
Ablativekiṅkāryatāyāḥ kiṅkāryatābhyām kiṅkāryatābhyaḥ
Genitivekiṅkāryatāyāḥ kiṅkāryatayoḥ kiṅkāryatānām
Locativekiṅkāryatāyām kiṅkāryatayoḥ kiṅkāryatāsu

Adverb -kiṅkāryatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria