Declension table of ?kiṅkāraṇā

Deva

FeminineSingularDualPlural
Nominativekiṅkāraṇā kiṅkāraṇe kiṅkāraṇāḥ
Vocativekiṅkāraṇe kiṅkāraṇe kiṅkāraṇāḥ
Accusativekiṅkāraṇām kiṅkāraṇe kiṅkāraṇāḥ
Instrumentalkiṅkāraṇayā kiṅkāraṇābhyām kiṅkāraṇābhiḥ
Dativekiṅkāraṇāyai kiṅkāraṇābhyām kiṅkāraṇābhyaḥ
Ablativekiṅkāraṇāyāḥ kiṅkāraṇābhyām kiṅkāraṇābhyaḥ
Genitivekiṅkāraṇāyāḥ kiṅkāraṇayoḥ kiṅkāraṇānām
Locativekiṅkāraṇāyām kiṅkāraṇayoḥ kiṅkāraṇāsu

Adverb -kiṅkāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria