Declension table of ?kiṅkāraṇa

Deva

NeuterSingularDualPlural
Nominativekiṅkāraṇam kiṅkāraṇe kiṅkāraṇāni
Vocativekiṅkāraṇa kiṅkāraṇe kiṅkāraṇāni
Accusativekiṅkāraṇam kiṅkāraṇe kiṅkāraṇāni
Instrumentalkiṅkāraṇena kiṅkāraṇābhyām kiṅkāraṇaiḥ
Dativekiṅkāraṇāya kiṅkāraṇābhyām kiṅkāraṇebhyaḥ
Ablativekiṅkāraṇāt kiṅkāraṇābhyām kiṅkāraṇebhyaḥ
Genitivekiṅkāraṇasya kiṅkāraṇayoḥ kiṅkāraṇānām
Locativekiṅkāraṇe kiṅkāraṇayoḥ kiṅkāraṇeṣu

Compound kiṅkāraṇa -

Adverb -kiṅkāraṇam -kiṅkāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria