Declension table of ?kiṅkāraṇa

Deva

MasculineSingularDualPlural
Nominativekiṅkāraṇaḥ kiṅkāraṇau kiṅkāraṇāḥ
Vocativekiṅkāraṇa kiṅkāraṇau kiṅkāraṇāḥ
Accusativekiṅkāraṇam kiṅkāraṇau kiṅkāraṇān
Instrumentalkiṅkāraṇena kiṅkāraṇābhyām kiṅkāraṇaiḥ kiṅkāraṇebhiḥ
Dativekiṅkāraṇāya kiṅkāraṇābhyām kiṅkāraṇebhyaḥ
Ablativekiṅkāraṇāt kiṅkāraṇābhyām kiṅkāraṇebhyaḥ
Genitivekiṅkāraṇasya kiṅkāraṇayoḥ kiṅkāraṇānām
Locativekiṅkāraṇe kiṅkāraṇayoḥ kiṅkāraṇeṣu

Compound kiṅkāraṇa -

Adverb -kiṅkāraṇam -kiṅkāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria