Declension table of ?kiṅkṣaṇa

Deva

MasculineSingularDualPlural
Nominativekiṅkṣaṇaḥ kiṅkṣaṇau kiṅkṣaṇāḥ
Vocativekiṅkṣaṇa kiṅkṣaṇau kiṅkṣaṇāḥ
Accusativekiṅkṣaṇam kiṅkṣaṇau kiṅkṣaṇān
Instrumentalkiṅkṣaṇena kiṅkṣaṇābhyām kiṅkṣaṇaiḥ kiṅkṣaṇebhiḥ
Dativekiṅkṣaṇāya kiṅkṣaṇābhyām kiṅkṣaṇebhyaḥ
Ablativekiṅkṣaṇāt kiṅkṣaṇābhyām kiṅkṣaṇebhyaḥ
Genitivekiṅkṣaṇasya kiṅkṣaṇayoḥ kiṅkṣaṇānām
Locativekiṅkṣaṇe kiṅkṣaṇayoḥ kiṅkṣaṇeṣu

Compound kiṅkṣaṇa -

Adverb -kiṅkṣaṇam -kiṅkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria