Declension table of ?kiñcitpāṇi

Deva

MasculineSingularDualPlural
Nominativekiñcitpāṇiḥ kiñcitpāṇī kiñcitpāṇayaḥ
Vocativekiñcitpāṇe kiñcitpāṇī kiñcitpāṇayaḥ
Accusativekiñcitpāṇim kiñcitpāṇī kiñcitpāṇīn
Instrumentalkiñcitpāṇinā kiñcitpāṇibhyām kiñcitpāṇibhiḥ
Dativekiñcitpāṇaye kiñcitpāṇibhyām kiñcitpāṇibhyaḥ
Ablativekiñcitpāṇeḥ kiñcitpāṇibhyām kiñcitpāṇibhyaḥ
Genitivekiñcitpāṇeḥ kiñcitpāṇyoḥ kiñcitpāṇīnām
Locativekiñcitpāṇau kiñcitpāṇyoḥ kiñcitpāṇiṣu

Compound kiñcitpāṇi -

Adverb -kiñcitpāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria