Declension table of ?kiñcitkarā

Deva

FeminineSingularDualPlural
Nominativekiñcitkarā kiñcitkare kiñcitkarāḥ
Vocativekiñcitkare kiñcitkare kiñcitkarāḥ
Accusativekiñcitkarām kiñcitkare kiñcitkarāḥ
Instrumentalkiñcitkarayā kiñcitkarābhyām kiñcitkarābhiḥ
Dativekiñcitkarāyai kiñcitkarābhyām kiñcitkarābhyaḥ
Ablativekiñcitkarāyāḥ kiñcitkarābhyām kiñcitkarābhyaḥ
Genitivekiñcitkarāyāḥ kiñcitkarayoḥ kiñcitkarāṇām
Locativekiñcitkarāyām kiñcitkarayoḥ kiñcitkarāsu

Adverb -kiñcitkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria